Sanskrit tools

Sanskrit declension


Declension of दुर्मर्यादता durmaryādatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्मर्यादता durmaryādatā
दुर्मर्यादते durmaryādate
दुर्मर्यादताः durmaryādatāḥ
Vocative दुर्मर्यादते durmaryādate
दुर्मर्यादते durmaryādate
दुर्मर्यादताः durmaryādatāḥ
Accusative दुर्मर्यादताम् durmaryādatām
दुर्मर्यादते durmaryādate
दुर्मर्यादताः durmaryādatāḥ
Instrumental दुर्मर्यादतया durmaryādatayā
दुर्मर्यादताभ्याम् durmaryādatābhyām
दुर्मर्यादताभिः durmaryādatābhiḥ
Dative दुर्मर्यादतायै durmaryādatāyai
दुर्मर्यादताभ्याम् durmaryādatābhyām
दुर्मर्यादताभ्यः durmaryādatābhyaḥ
Ablative दुर्मर्यादतायाः durmaryādatāyāḥ
दुर्मर्यादताभ्याम् durmaryādatābhyām
दुर्मर्यादताभ्यः durmaryādatābhyaḥ
Genitive दुर्मर्यादतायाः durmaryādatāyāḥ
दुर्मर्यादतयोः durmaryādatayoḥ
दुर्मर्यादतानाम् durmaryādatānām
Locative दुर्मर्यादतायाम् durmaryādatāyām
दुर्मर्यादतयोः durmaryādatayoḥ
दुर्मर्यादतासु durmaryādatāsu