Sanskrit tools

Sanskrit declension


Declension of दुर्यामन् duryāman, m.

Reference(s): Müller p. 86, §191 - .
SingularDualPlural
Nominative दुर्यामा duryāmā
दुर्यामाणौ duryāmāṇau
दुर्यामाणः duryāmāṇaḥ
Vocative दुर्यामन् duryāman
दुर्यामाणौ duryāmāṇau
दुर्यामाणः duryāmāṇaḥ
Accusative दुर्यामाणम् duryāmāṇam
दुर्यामाणौ duryāmāṇau
दुर्याम्णः duryāmṇaḥ
Instrumental दुर्याम्णा duryāmṇā
दुर्यामभ्याम् duryāmabhyām
दुर्यामभिः duryāmabhiḥ
Dative दुर्याम्णे duryāmṇe
दुर्यामभ्याम् duryāmabhyām
दुर्यामभ्यः duryāmabhyaḥ
Ablative दुर्याम्णः duryāmṇaḥ
दुर्यामभ्याम् duryāmabhyām
दुर्यामभ्यः duryāmabhyaḥ
Genitive दुर्याम्णः duryāmṇaḥ
दुर्याम्णोः duryāmṇoḥ
दुर्याम्णाम् duryāmṇām
Locative दुर्याम्णि duryāmṇi
दुर्यामणि duryāmaṇi
दुर्याम्णोः duryāmṇoḥ
दुर्यामसु duryāmasu