Ferramentas de sânscrito

Declinação do sânscrito


Declinação de दुर्यामन् duryāman, m.

Referência(s) (em inglês): Müller p. 86, §191 - .
SingularDualPlural
Nominativo दुर्यामा duryāmā
दुर्यामाणौ duryāmāṇau
दुर्यामाणः duryāmāṇaḥ
Vocativo दुर्यामन् duryāman
दुर्यामाणौ duryāmāṇau
दुर्यामाणः duryāmāṇaḥ
Acusativo दुर्यामाणम् duryāmāṇam
दुर्यामाणौ duryāmāṇau
दुर्याम्णः duryāmṇaḥ
Instrumental दुर्याम्णा duryāmṇā
दुर्यामभ्याम् duryāmabhyām
दुर्यामभिः duryāmabhiḥ
Dativo दुर्याम्णे duryāmṇe
दुर्यामभ्याम् duryāmabhyām
दुर्यामभ्यः duryāmabhyaḥ
Ablativo दुर्याम्णः duryāmṇaḥ
दुर्यामभ्याम् duryāmabhyām
दुर्यामभ्यः duryāmabhyaḥ
Genitivo दुर्याम्णः duryāmṇaḥ
दुर्याम्णोः duryāmṇoḥ
दुर्याम्णाम् duryāmṇām
Locativo दुर्याम्णि duryāmṇi
दुर्यामणि duryāmaṇi
दुर्याम्णोः duryāmṇoḥ
दुर्यामसु duryāmasu