| Singular | Dual | Plural |
Nominative |
दुर्योधनरक्षाबन्धनम्
duryodhanarakṣābandhanam
|
दुर्योधनरक्षाबन्धने
duryodhanarakṣābandhane
|
दुर्योधनरक्षाबन्धनानि
duryodhanarakṣābandhanāni
|
Vocative |
दुर्योधनरक्षाबन्धन
duryodhanarakṣābandhana
|
दुर्योधनरक्षाबन्धने
duryodhanarakṣābandhane
|
दुर्योधनरक्षाबन्धनानि
duryodhanarakṣābandhanāni
|
Accusative |
दुर्योधनरक्षाबन्धनम्
duryodhanarakṣābandhanam
|
दुर्योधनरक्षाबन्धने
duryodhanarakṣābandhane
|
दुर्योधनरक्षाबन्धनानि
duryodhanarakṣābandhanāni
|
Instrumental |
दुर्योधनरक्षाबन्धनेन
duryodhanarakṣābandhanena
|
दुर्योधनरक्षाबन्धनाभ्याम्
duryodhanarakṣābandhanābhyām
|
दुर्योधनरक्षाबन्धनैः
duryodhanarakṣābandhanaiḥ
|
Dative |
दुर्योधनरक्षाबन्धनाय
duryodhanarakṣābandhanāya
|
दुर्योधनरक्षाबन्धनाभ्याम्
duryodhanarakṣābandhanābhyām
|
दुर्योधनरक्षाबन्धनेभ्यः
duryodhanarakṣābandhanebhyaḥ
|
Ablative |
दुर्योधनरक्षाबन्धनात्
duryodhanarakṣābandhanāt
|
दुर्योधनरक्षाबन्धनाभ्याम्
duryodhanarakṣābandhanābhyām
|
दुर्योधनरक्षाबन्धनेभ्यः
duryodhanarakṣābandhanebhyaḥ
|
Genitive |
दुर्योधनरक्षाबन्धनस्य
duryodhanarakṣābandhanasya
|
दुर्योधनरक्षाबन्धनयोः
duryodhanarakṣābandhanayoḥ
|
दुर्योधनरक्षाबन्धनानाम्
duryodhanarakṣābandhanānām
|
Locative |
दुर्योधनरक्षाबन्धने
duryodhanarakṣābandhane
|
दुर्योधनरक्षाबन्धनयोः
duryodhanarakṣābandhanayoḥ
|
दुर्योधनरक्षाबन्धनेषु
duryodhanarakṣābandhaneṣu
|