Sanskrit tools

Sanskrit declension


Declension of दुर्योधनरक्षाबन्धन duryodhanarakṣābandhana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्योधनरक्षाबन्धनम् duryodhanarakṣābandhanam
दुर्योधनरक्षाबन्धने duryodhanarakṣābandhane
दुर्योधनरक्षाबन्धनानि duryodhanarakṣābandhanāni
Vocative दुर्योधनरक्षाबन्धन duryodhanarakṣābandhana
दुर्योधनरक्षाबन्धने duryodhanarakṣābandhane
दुर्योधनरक्षाबन्धनानि duryodhanarakṣābandhanāni
Accusative दुर्योधनरक्षाबन्धनम् duryodhanarakṣābandhanam
दुर्योधनरक्षाबन्धने duryodhanarakṣābandhane
दुर्योधनरक्षाबन्धनानि duryodhanarakṣābandhanāni
Instrumental दुर्योधनरक्षाबन्धनेन duryodhanarakṣābandhanena
दुर्योधनरक्षाबन्धनाभ्याम् duryodhanarakṣābandhanābhyām
दुर्योधनरक्षाबन्धनैः duryodhanarakṣābandhanaiḥ
Dative दुर्योधनरक्षाबन्धनाय duryodhanarakṣābandhanāya
दुर्योधनरक्षाबन्धनाभ्याम् duryodhanarakṣābandhanābhyām
दुर्योधनरक्षाबन्धनेभ्यः duryodhanarakṣābandhanebhyaḥ
Ablative दुर्योधनरक्षाबन्धनात् duryodhanarakṣābandhanāt
दुर्योधनरक्षाबन्धनाभ्याम् duryodhanarakṣābandhanābhyām
दुर्योधनरक्षाबन्धनेभ्यः duryodhanarakṣābandhanebhyaḥ
Genitive दुर्योधनरक्षाबन्धनस्य duryodhanarakṣābandhanasya
दुर्योधनरक्षाबन्धनयोः duryodhanarakṣābandhanayoḥ
दुर्योधनरक्षाबन्धनानाम् duryodhanarakṣābandhanānām
Locative दुर्योधनरक्षाबन्धने duryodhanarakṣābandhane
दुर्योधनरक्षाबन्धनयोः duryodhanarakṣābandhanayoḥ
दुर्योधनरक्षाबन्धनेषु duryodhanarakṣābandhaneṣu