Herramientas de sánscrito

Declinación del sánscrito


Declinación de दुर्योधनरक्षाबन्धन duryodhanarakṣābandhana, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo दुर्योधनरक्षाबन्धनम् duryodhanarakṣābandhanam
दुर्योधनरक्षाबन्धने duryodhanarakṣābandhane
दुर्योधनरक्षाबन्धनानि duryodhanarakṣābandhanāni
Vocativo दुर्योधनरक्षाबन्धन duryodhanarakṣābandhana
दुर्योधनरक्षाबन्धने duryodhanarakṣābandhane
दुर्योधनरक्षाबन्धनानि duryodhanarakṣābandhanāni
Acusativo दुर्योधनरक्षाबन्धनम् duryodhanarakṣābandhanam
दुर्योधनरक्षाबन्धने duryodhanarakṣābandhane
दुर्योधनरक्षाबन्धनानि duryodhanarakṣābandhanāni
Instrumental दुर्योधनरक्षाबन्धनेन duryodhanarakṣābandhanena
दुर्योधनरक्षाबन्धनाभ्याम् duryodhanarakṣābandhanābhyām
दुर्योधनरक्षाबन्धनैः duryodhanarakṣābandhanaiḥ
Dativo दुर्योधनरक्षाबन्धनाय duryodhanarakṣābandhanāya
दुर्योधनरक्षाबन्धनाभ्याम् duryodhanarakṣābandhanābhyām
दुर्योधनरक्षाबन्धनेभ्यः duryodhanarakṣābandhanebhyaḥ
Ablativo दुर्योधनरक्षाबन्धनात् duryodhanarakṣābandhanāt
दुर्योधनरक्षाबन्धनाभ्याम् duryodhanarakṣābandhanābhyām
दुर्योधनरक्षाबन्धनेभ्यः duryodhanarakṣābandhanebhyaḥ
Genitivo दुर्योधनरक्षाबन्धनस्य duryodhanarakṣābandhanasya
दुर्योधनरक्षाबन्धनयोः duryodhanarakṣābandhanayoḥ
दुर्योधनरक्षाबन्धनानाम् duryodhanarakṣābandhanānām
Locativo दुर्योधनरक्षाबन्धने duryodhanarakṣābandhane
दुर्योधनरक्षाबन्धनयोः duryodhanarakṣābandhanayoḥ
दुर्योधनरक्षाबन्धनेषु duryodhanarakṣābandhaneṣu