Sanskrit tools

Sanskrit declension


Declension of दुर्योधनावरज duryodhanāvaraja, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्योधनावरजः duryodhanāvarajaḥ
दुर्योधनावरजौ duryodhanāvarajau
दुर्योधनावरजाः duryodhanāvarajāḥ
Vocative दुर्योधनावरज duryodhanāvaraja
दुर्योधनावरजौ duryodhanāvarajau
दुर्योधनावरजाः duryodhanāvarajāḥ
Accusative दुर्योधनावरजम् duryodhanāvarajam
दुर्योधनावरजौ duryodhanāvarajau
दुर्योधनावरजान् duryodhanāvarajān
Instrumental दुर्योधनावरजेन duryodhanāvarajena
दुर्योधनावरजाभ्याम् duryodhanāvarajābhyām
दुर्योधनावरजैः duryodhanāvarajaiḥ
Dative दुर्योधनावरजाय duryodhanāvarajāya
दुर्योधनावरजाभ्याम् duryodhanāvarajābhyām
दुर्योधनावरजेभ्यः duryodhanāvarajebhyaḥ
Ablative दुर्योधनावरजात् duryodhanāvarajāt
दुर्योधनावरजाभ्याम् duryodhanāvarajābhyām
दुर्योधनावरजेभ्यः duryodhanāvarajebhyaḥ
Genitive दुर्योधनावरजस्य duryodhanāvarajasya
दुर्योधनावरजयोः duryodhanāvarajayoḥ
दुर्योधनावरजानाम् duryodhanāvarajānām
Locative दुर्योधनावरजे duryodhanāvaraje
दुर्योधनावरजयोः duryodhanāvarajayoḥ
दुर्योधनावरजेषु duryodhanāvarajeṣu