| Singular | Dual | Plural |
Nominativo |
दुर्योधनावरजः
duryodhanāvarajaḥ
|
दुर्योधनावरजौ
duryodhanāvarajau
|
दुर्योधनावरजाः
duryodhanāvarajāḥ
|
Vocativo |
दुर्योधनावरज
duryodhanāvaraja
|
दुर्योधनावरजौ
duryodhanāvarajau
|
दुर्योधनावरजाः
duryodhanāvarajāḥ
|
Acusativo |
दुर्योधनावरजम्
duryodhanāvarajam
|
दुर्योधनावरजौ
duryodhanāvarajau
|
दुर्योधनावरजान्
duryodhanāvarajān
|
Instrumental |
दुर्योधनावरजेन
duryodhanāvarajena
|
दुर्योधनावरजाभ्याम्
duryodhanāvarajābhyām
|
दुर्योधनावरजैः
duryodhanāvarajaiḥ
|
Dativo |
दुर्योधनावरजाय
duryodhanāvarajāya
|
दुर्योधनावरजाभ्याम्
duryodhanāvarajābhyām
|
दुर्योधनावरजेभ्यः
duryodhanāvarajebhyaḥ
|
Ablativo |
दुर्योधनावरजात्
duryodhanāvarajāt
|
दुर्योधनावरजाभ्याम्
duryodhanāvarajābhyām
|
दुर्योधनावरजेभ्यः
duryodhanāvarajebhyaḥ
|
Genitivo |
दुर्योधनावरजस्य
duryodhanāvarajasya
|
दुर्योधनावरजयोः
duryodhanāvarajayoḥ
|
दुर्योधनावरजानाम्
duryodhanāvarajānām
|
Locativo |
दुर्योधनावरजे
duryodhanāvaraje
|
दुर्योधनावरजयोः
duryodhanāvarajayoḥ
|
दुर्योधनावरजेषु
duryodhanāvarajeṣu
|