Sanskrit tools

Sanskrit declension


Declension of दुर्लङ्घना durlaṅghanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्लङ्घना durlaṅghanā
दुर्लङ्घने durlaṅghane
दुर्लङ्घनाः durlaṅghanāḥ
Vocative दुर्लङ्घने durlaṅghane
दुर्लङ्घने durlaṅghane
दुर्लङ्घनाः durlaṅghanāḥ
Accusative दुर्लङ्घनाम् durlaṅghanām
दुर्लङ्घने durlaṅghane
दुर्लङ्घनाः durlaṅghanāḥ
Instrumental दुर्लङ्घनया durlaṅghanayā
दुर्लङ्घनाभ्याम् durlaṅghanābhyām
दुर्लङ्घनाभिः durlaṅghanābhiḥ
Dative दुर्लङ्घनायै durlaṅghanāyai
दुर्लङ्घनाभ्याम् durlaṅghanābhyām
दुर्लङ्घनाभ्यः durlaṅghanābhyaḥ
Ablative दुर्लङ्घनायाः durlaṅghanāyāḥ
दुर्लङ्घनाभ्याम् durlaṅghanābhyām
दुर्लङ्घनाभ्यः durlaṅghanābhyaḥ
Genitive दुर्लङ्घनायाः durlaṅghanāyāḥ
दुर्लङ्घनयोः durlaṅghanayoḥ
दुर्लङ्घनानाम् durlaṅghanānām
Locative दुर्लङ्घनायाम् durlaṅghanāyām
दुर्लङ्घनयोः durlaṅghanayoḥ
दुर्लङ्घनासु durlaṅghanāsu