| Singular | Dual | Plural |
Nominativo |
दुर्लङ्घना
durlaṅghanā
|
दुर्लङ्घने
durlaṅghane
|
दुर्लङ्घनाः
durlaṅghanāḥ
|
Vocativo |
दुर्लङ्घने
durlaṅghane
|
दुर्लङ्घने
durlaṅghane
|
दुर्लङ्घनाः
durlaṅghanāḥ
|
Acusativo |
दुर्लङ्घनाम्
durlaṅghanām
|
दुर्लङ्घने
durlaṅghane
|
दुर्लङ्घनाः
durlaṅghanāḥ
|
Instrumental |
दुर्लङ्घनया
durlaṅghanayā
|
दुर्लङ्घनाभ्याम्
durlaṅghanābhyām
|
दुर्लङ्घनाभिः
durlaṅghanābhiḥ
|
Dativo |
दुर्लङ्घनायै
durlaṅghanāyai
|
दुर्लङ्घनाभ्याम्
durlaṅghanābhyām
|
दुर्लङ्घनाभ्यः
durlaṅghanābhyaḥ
|
Ablativo |
दुर्लङ्घनायाः
durlaṅghanāyāḥ
|
दुर्लङ्घनाभ्याम्
durlaṅghanābhyām
|
दुर्लङ्घनाभ्यः
durlaṅghanābhyaḥ
|
Genitivo |
दुर्लङ्घनायाः
durlaṅghanāyāḥ
|
दुर्लङ्घनयोः
durlaṅghanayoḥ
|
दुर्लङ्घनानाम्
durlaṅghanānām
|
Locativo |
दुर्लङ्घनायाम्
durlaṅghanāyām
|
दुर्लङ्घनयोः
durlaṅghanayoḥ
|
दुर्लङ्घनासु
durlaṅghanāsu
|