Sanskrit tools

Sanskrit declension


Declension of दुर्लङ्घ्यता durlaṅghyatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्लङ्घ्यता durlaṅghyatā
दुर्लङ्घ्यते durlaṅghyate
दुर्लङ्घ्यताः durlaṅghyatāḥ
Vocative दुर्लङ्घ्यते durlaṅghyate
दुर्लङ्घ्यते durlaṅghyate
दुर्लङ्घ्यताः durlaṅghyatāḥ
Accusative दुर्लङ्घ्यताम् durlaṅghyatām
दुर्लङ्घ्यते durlaṅghyate
दुर्लङ्घ्यताः durlaṅghyatāḥ
Instrumental दुर्लङ्घ्यतया durlaṅghyatayā
दुर्लङ्घ्यताभ्याम् durlaṅghyatābhyām
दुर्लङ्घ्यताभिः durlaṅghyatābhiḥ
Dative दुर्लङ्घ्यतायै durlaṅghyatāyai
दुर्लङ्घ्यताभ्याम् durlaṅghyatābhyām
दुर्लङ्घ्यताभ्यः durlaṅghyatābhyaḥ
Ablative दुर्लङ्घ्यतायाः durlaṅghyatāyāḥ
दुर्लङ्घ्यताभ्याम् durlaṅghyatābhyām
दुर्लङ्घ्यताभ्यः durlaṅghyatābhyaḥ
Genitive दुर्लङ्घ्यतायाः durlaṅghyatāyāḥ
दुर्लङ्घ्यतयोः durlaṅghyatayoḥ
दुर्लङ्घ्यतानाम् durlaṅghyatānām
Locative दुर्लङ्घ्यतायाम् durlaṅghyatāyām
दुर्लङ्घ्यतयोः durlaṅghyatayoḥ
दुर्लङ्घ्यतासु durlaṅghyatāsu