| Singular | Dual | Plural |
Nominative |
दुर्लङ्घ्यता
durlaṅghyatā
|
दुर्लङ्घ्यते
durlaṅghyate
|
दुर्लङ्घ्यताः
durlaṅghyatāḥ
|
Vocative |
दुर्लङ्घ्यते
durlaṅghyate
|
दुर्लङ्घ्यते
durlaṅghyate
|
दुर्लङ्घ्यताः
durlaṅghyatāḥ
|
Accusative |
दुर्लङ्घ्यताम्
durlaṅghyatām
|
दुर्लङ्घ्यते
durlaṅghyate
|
दुर्लङ्घ्यताः
durlaṅghyatāḥ
|
Instrumental |
दुर्लङ्घ्यतया
durlaṅghyatayā
|
दुर्लङ्घ्यताभ्याम्
durlaṅghyatābhyām
|
दुर्लङ्घ्यताभिः
durlaṅghyatābhiḥ
|
Dative |
दुर्लङ्घ्यतायै
durlaṅghyatāyai
|
दुर्लङ्घ्यताभ्याम्
durlaṅghyatābhyām
|
दुर्लङ्घ्यताभ्यः
durlaṅghyatābhyaḥ
|
Ablative |
दुर्लङ्घ्यतायाः
durlaṅghyatāyāḥ
|
दुर्लङ्घ्यताभ्याम्
durlaṅghyatābhyām
|
दुर्लङ्घ्यताभ्यः
durlaṅghyatābhyaḥ
|
Genitive |
दुर्लङ्घ्यतायाः
durlaṅghyatāyāḥ
|
दुर्लङ्घ्यतयोः
durlaṅghyatayoḥ
|
दुर्लङ्घ्यतानाम्
durlaṅghyatānām
|
Locative |
दुर्लङ्घ्यतायाम्
durlaṅghyatāyām
|
दुर्लङ्घ्यतयोः
durlaṅghyatayoḥ
|
दुर्लङ्घ्यतासु
durlaṅghyatāsu
|