| Singular | Dual | Plural |
Nominativo |
दुर्लङ्घ्यता
durlaṅghyatā
|
दुर्लङ्घ्यते
durlaṅghyate
|
दुर्लङ्घ्यताः
durlaṅghyatāḥ
|
Vocativo |
दुर्लङ्घ्यते
durlaṅghyate
|
दुर्लङ्घ्यते
durlaṅghyate
|
दुर्लङ्घ्यताः
durlaṅghyatāḥ
|
Acusativo |
दुर्लङ्घ्यताम्
durlaṅghyatām
|
दुर्लङ्घ्यते
durlaṅghyate
|
दुर्लङ्घ्यताः
durlaṅghyatāḥ
|
Instrumental |
दुर्लङ्घ्यतया
durlaṅghyatayā
|
दुर्लङ्घ्यताभ्याम्
durlaṅghyatābhyām
|
दुर्लङ्घ्यताभिः
durlaṅghyatābhiḥ
|
Dativo |
दुर्लङ्घ्यतायै
durlaṅghyatāyai
|
दुर्लङ्घ्यताभ्याम्
durlaṅghyatābhyām
|
दुर्लङ्घ्यताभ्यः
durlaṅghyatābhyaḥ
|
Ablativo |
दुर्लङ्घ्यतायाः
durlaṅghyatāyāḥ
|
दुर्लङ्घ्यताभ्याम्
durlaṅghyatābhyām
|
दुर्लङ्घ्यताभ्यः
durlaṅghyatābhyaḥ
|
Genitivo |
दुर्लङ्घ्यतायाः
durlaṅghyatāyāḥ
|
दुर्लङ्घ्यतयोः
durlaṅghyatayoḥ
|
दुर्लङ्घ्यतानाम्
durlaṅghyatānām
|
Locativo |
दुर्लङ्घ्यतायाम्
durlaṅghyatāyām
|
दुर्लङ्घ्यतयोः
durlaṅghyatayoḥ
|
दुर्लङ्घ्यतासु
durlaṅghyatāsu
|