Sanskrit tools

Sanskrit declension


Declension of दुर्लभा durlabhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्लभा durlabhā
दुर्लभे durlabhe
दुर्लभाः durlabhāḥ
Vocative दुर्लभे durlabhe
दुर्लभे durlabhe
दुर्लभाः durlabhāḥ
Accusative दुर्लभाम् durlabhām
दुर्लभे durlabhe
दुर्लभाः durlabhāḥ
Instrumental दुर्लभया durlabhayā
दुर्लभाभ्याम् durlabhābhyām
दुर्लभाभिः durlabhābhiḥ
Dative दुर्लभायै durlabhāyai
दुर्लभाभ्याम् durlabhābhyām
दुर्लभाभ्यः durlabhābhyaḥ
Ablative दुर्लभायाः durlabhāyāḥ
दुर्लभाभ्याम् durlabhābhyām
दुर्लभाभ्यः durlabhābhyaḥ
Genitive दुर्लभायाः durlabhāyāḥ
दुर्लभयोः durlabhayoḥ
दुर्लभानाम् durlabhānām
Locative दुर्लभायाम् durlabhāyām
दुर्लभयोः durlabhayoḥ
दुर्लभासु durlabhāsu