Singular | Dual | Plural | |
Nominativo |
दुर्लभा
durlabhā |
दुर्लभे
durlabhe |
दुर्लभाः
durlabhāḥ |
Vocativo |
दुर्लभे
durlabhe |
दुर्लभे
durlabhe |
दुर्लभाः
durlabhāḥ |
Acusativo |
दुर्लभाम्
durlabhām |
दुर्लभे
durlabhe |
दुर्लभाः
durlabhāḥ |
Instrumental |
दुर्लभया
durlabhayā |
दुर्लभाभ्याम्
durlabhābhyām |
दुर्लभाभिः
durlabhābhiḥ |
Dativo |
दुर्लभायै
durlabhāyai |
दुर्लभाभ्याम्
durlabhābhyām |
दुर्लभाभ्यः
durlabhābhyaḥ |
Ablativo |
दुर्लभायाः
durlabhāyāḥ |
दुर्लभाभ्याम्
durlabhābhyām |
दुर्लभाभ्यः
durlabhābhyaḥ |
Genitivo |
दुर्लभायाः
durlabhāyāḥ |
दुर्लभयोः
durlabhayoḥ |
दुर्लभानाम्
durlabhānām |
Locativo |
दुर्लभायाम्
durlabhāyām |
दुर्लभयोः
durlabhayoḥ |
दुर्लभासु
durlabhāsu |