Singular | Dual | Plural | |
Nominative |
दुर्लभः
durlabhaḥ |
दुर्लभौ
durlabhau |
दुर्लभाः
durlabhāḥ |
Vocative |
दुर्लभ
durlabha |
दुर्लभौ
durlabhau |
दुर्लभाः
durlabhāḥ |
Accusative |
दुर्लभम्
durlabham |
दुर्लभौ
durlabhau |
दुर्लभान्
durlabhān |
Instrumental |
दुर्लभेन
durlabhena |
दुर्लभाभ्याम्
durlabhābhyām |
दुर्लभैः
durlabhaiḥ |
Dative |
दुर्लभाय
durlabhāya |
दुर्लभाभ्याम्
durlabhābhyām |
दुर्लभेभ्यः
durlabhebhyaḥ |
Ablative |
दुर्लभात्
durlabhāt |
दुर्लभाभ्याम्
durlabhābhyām |
दुर्लभेभ्यः
durlabhebhyaḥ |
Genitive |
दुर्लभस्य
durlabhasya |
दुर्लभयोः
durlabhayoḥ |
दुर्लभानाम्
durlabhānām |
Locative |
दुर्लभे
durlabhe |
दुर्लभयोः
durlabhayoḥ |
दुर्लभेषु
durlabheṣu |