Singular | Dual | Plural | |
Nominativo |
दुर्लभः
durlabhaḥ |
दुर्लभौ
durlabhau |
दुर्लभाः
durlabhāḥ |
Vocativo |
दुर्लभ
durlabha |
दुर्लभौ
durlabhau |
दुर्लभाः
durlabhāḥ |
Acusativo |
दुर्लभम्
durlabham |
दुर्लभौ
durlabhau |
दुर्लभान्
durlabhān |
Instrumental |
दुर्लभेन
durlabhena |
दुर्लभाभ्याम्
durlabhābhyām |
दुर्लभैः
durlabhaiḥ |
Dativo |
दुर्लभाय
durlabhāya |
दुर्लभाभ्याम्
durlabhābhyām |
दुर्लभेभ्यः
durlabhebhyaḥ |
Ablativo |
दुर्लभात्
durlabhāt |
दुर्लभाभ्याम्
durlabhābhyām |
दुर्लभेभ्यः
durlabhebhyaḥ |
Genitivo |
दुर्लभस्य
durlabhasya |
दुर्लभयोः
durlabhayoḥ |
दुर्लभानाम्
durlabhānām |
Locativo |
दुर्लभे
durlabhe |
दुर्लभयोः
durlabhayoḥ |
दुर्लभेषु
durlabheṣu |