| Singular | Dual | Plural |
Nominative |
दुर्लभता
durlabhatā
|
दुर्लभते
durlabhate
|
दुर्लभताः
durlabhatāḥ
|
Vocative |
दुर्लभते
durlabhate
|
दुर्लभते
durlabhate
|
दुर्लभताः
durlabhatāḥ
|
Accusative |
दुर्लभताम्
durlabhatām
|
दुर्लभते
durlabhate
|
दुर्लभताः
durlabhatāḥ
|
Instrumental |
दुर्लभतया
durlabhatayā
|
दुर्लभताभ्याम्
durlabhatābhyām
|
दुर्लभताभिः
durlabhatābhiḥ
|
Dative |
दुर्लभतायै
durlabhatāyai
|
दुर्लभताभ्याम्
durlabhatābhyām
|
दुर्लभताभ्यः
durlabhatābhyaḥ
|
Ablative |
दुर्लभतायाः
durlabhatāyāḥ
|
दुर्लभताभ्याम्
durlabhatābhyām
|
दुर्लभताभ्यः
durlabhatābhyaḥ
|
Genitive |
दुर्लभतायाः
durlabhatāyāḥ
|
दुर्लभतयोः
durlabhatayoḥ
|
दुर्लभतानाम्
durlabhatānām
|
Locative |
दुर्लभतायाम्
durlabhatāyām
|
दुर्लभतयोः
durlabhatayoḥ
|
दुर्लभतासु
durlabhatāsu
|