Sanskrit tools

Sanskrit declension


Declension of दुर्लभता durlabhatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्लभता durlabhatā
दुर्लभते durlabhate
दुर्लभताः durlabhatāḥ
Vocative दुर्लभते durlabhate
दुर्लभते durlabhate
दुर्लभताः durlabhatāḥ
Accusative दुर्लभताम् durlabhatām
दुर्लभते durlabhate
दुर्लभताः durlabhatāḥ
Instrumental दुर्लभतया durlabhatayā
दुर्लभताभ्याम् durlabhatābhyām
दुर्लभताभिः durlabhatābhiḥ
Dative दुर्लभतायै durlabhatāyai
दुर्लभताभ्याम् durlabhatābhyām
दुर्लभताभ्यः durlabhatābhyaḥ
Ablative दुर्लभतायाः durlabhatāyāḥ
दुर्लभताभ्याम् durlabhatābhyām
दुर्लभताभ्यः durlabhatābhyaḥ
Genitive दुर्लभतायाः durlabhatāyāḥ
दुर्लभतयोः durlabhatayoḥ
दुर्लभतानाम् durlabhatānām
Locative दुर्लभतायाम् durlabhatāyām
दुर्लभतयोः durlabhatayoḥ
दुर्लभतासु durlabhatāsu