| Singular | Dual | Plural |
Nominativo |
दुर्लभता
durlabhatā
|
दुर्लभते
durlabhate
|
दुर्लभताः
durlabhatāḥ
|
Vocativo |
दुर्लभते
durlabhate
|
दुर्लभते
durlabhate
|
दुर्लभताः
durlabhatāḥ
|
Acusativo |
दुर्लभताम्
durlabhatām
|
दुर्लभते
durlabhate
|
दुर्लभताः
durlabhatāḥ
|
Instrumental |
दुर्लभतया
durlabhatayā
|
दुर्लभताभ्याम्
durlabhatābhyām
|
दुर्लभताभिः
durlabhatābhiḥ
|
Dativo |
दुर्लभतायै
durlabhatāyai
|
दुर्लभताभ्याम्
durlabhatābhyām
|
दुर्लभताभ्यः
durlabhatābhyaḥ
|
Ablativo |
दुर्लभतायाः
durlabhatāyāḥ
|
दुर्लभताभ्याम्
durlabhatābhyām
|
दुर्लभताभ्यः
durlabhatābhyaḥ
|
Genitivo |
दुर्लभतायाः
durlabhatāyāḥ
|
दुर्लभतयोः
durlabhatayoḥ
|
दुर्लभतानाम्
durlabhatānām
|
Locativo |
दुर्लभतायाम्
durlabhatāyām
|
दुर्लभतयोः
durlabhatayoḥ
|
दुर्लभतासु
durlabhatāsu
|