| Singular | Dual | Plural |
Nominative |
दुर्लभदर्शना
durlabhadarśanā
|
दुर्लभदर्शने
durlabhadarśane
|
दुर्लभदर्शनाः
durlabhadarśanāḥ
|
Vocative |
दुर्लभदर्शने
durlabhadarśane
|
दुर्लभदर्शने
durlabhadarśane
|
दुर्लभदर्शनाः
durlabhadarśanāḥ
|
Accusative |
दुर्लभदर्शनाम्
durlabhadarśanām
|
दुर्लभदर्शने
durlabhadarśane
|
दुर्लभदर्शनाः
durlabhadarśanāḥ
|
Instrumental |
दुर्लभदर्शनया
durlabhadarśanayā
|
दुर्लभदर्शनाभ्याम्
durlabhadarśanābhyām
|
दुर्लभदर्शनाभिः
durlabhadarśanābhiḥ
|
Dative |
दुर्लभदर्शनायै
durlabhadarśanāyai
|
दुर्लभदर्शनाभ्याम्
durlabhadarśanābhyām
|
दुर्लभदर्शनाभ्यः
durlabhadarśanābhyaḥ
|
Ablative |
दुर्लभदर्शनायाः
durlabhadarśanāyāḥ
|
दुर्लभदर्शनाभ्याम्
durlabhadarśanābhyām
|
दुर्लभदर्शनाभ्यः
durlabhadarśanābhyaḥ
|
Genitive |
दुर्लभदर्शनायाः
durlabhadarśanāyāḥ
|
दुर्लभदर्शनयोः
durlabhadarśanayoḥ
|
दुर्लभदर्शनानाम्
durlabhadarśanānām
|
Locative |
दुर्लभदर्शनायाम्
durlabhadarśanāyām
|
दुर्लभदर्शनयोः
durlabhadarśanayoḥ
|
दुर्लभदर्शनासु
durlabhadarśanāsu
|