Sanskrit tools

Sanskrit declension


Declension of दुर्लभदर्शना durlabhadarśanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्लभदर्शना durlabhadarśanā
दुर्लभदर्शने durlabhadarśane
दुर्लभदर्शनाः durlabhadarśanāḥ
Vocative दुर्लभदर्शने durlabhadarśane
दुर्लभदर्शने durlabhadarśane
दुर्लभदर्शनाः durlabhadarśanāḥ
Accusative दुर्लभदर्शनाम् durlabhadarśanām
दुर्लभदर्शने durlabhadarśane
दुर्लभदर्शनाः durlabhadarśanāḥ
Instrumental दुर्लभदर्शनया durlabhadarśanayā
दुर्लभदर्शनाभ्याम् durlabhadarśanābhyām
दुर्लभदर्शनाभिः durlabhadarśanābhiḥ
Dative दुर्लभदर्शनायै durlabhadarśanāyai
दुर्लभदर्शनाभ्याम् durlabhadarśanābhyām
दुर्लभदर्शनाभ्यः durlabhadarśanābhyaḥ
Ablative दुर्लभदर्शनायाः durlabhadarśanāyāḥ
दुर्लभदर्शनाभ्याम् durlabhadarśanābhyām
दुर्लभदर्शनाभ्यः durlabhadarśanābhyaḥ
Genitive दुर्लभदर्शनायाः durlabhadarśanāyāḥ
दुर्लभदर्शनयोः durlabhadarśanayoḥ
दुर्लभदर्शनानाम् durlabhadarśanānām
Locative दुर्लभदर्शनायाम् durlabhadarśanāyām
दुर्लभदर्शनयोः durlabhadarśanayoḥ
दुर्लभदर्शनासु durlabhadarśanāsu