| Singular | Dual | Plural |
Nominativo |
दुर्लभदर्शना
durlabhadarśanā
|
दुर्लभदर्शने
durlabhadarśane
|
दुर्लभदर्शनाः
durlabhadarśanāḥ
|
Vocativo |
दुर्लभदर्शने
durlabhadarśane
|
दुर्लभदर्शने
durlabhadarśane
|
दुर्लभदर्शनाः
durlabhadarśanāḥ
|
Acusativo |
दुर्लभदर्शनाम्
durlabhadarśanām
|
दुर्लभदर्शने
durlabhadarśane
|
दुर्लभदर्शनाः
durlabhadarśanāḥ
|
Instrumental |
दुर्लभदर्शनया
durlabhadarśanayā
|
दुर्लभदर्शनाभ्याम्
durlabhadarśanābhyām
|
दुर्लभदर्शनाभिः
durlabhadarśanābhiḥ
|
Dativo |
दुर्लभदर्शनायै
durlabhadarśanāyai
|
दुर्लभदर्शनाभ्याम्
durlabhadarśanābhyām
|
दुर्लभदर्शनाभ्यः
durlabhadarśanābhyaḥ
|
Ablativo |
दुर्लभदर्शनायाः
durlabhadarśanāyāḥ
|
दुर्लभदर्शनाभ्याम्
durlabhadarśanābhyām
|
दुर्लभदर्शनाभ्यः
durlabhadarśanābhyaḥ
|
Genitivo |
दुर्लभदर्शनायाः
durlabhadarśanāyāḥ
|
दुर्लभदर्शनयोः
durlabhadarśanayoḥ
|
दुर्लभदर्शनानाम्
durlabhadarśanānām
|
Locativo |
दुर्लभदर्शनायाम्
durlabhadarśanāyām
|
दुर्लभदर्शनयोः
durlabhadarśanayoḥ
|
दुर्लभदर्शनासु
durlabhadarśanāsu
|