Sanskrit tools

Sanskrit declension


Declension of दुर्लभदर्शन durlabhadarśana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्लभदर्शनम् durlabhadarśanam
दुर्लभदर्शने durlabhadarśane
दुर्लभदर्शनानि durlabhadarśanāni
Vocative दुर्लभदर्शन durlabhadarśana
दुर्लभदर्शने durlabhadarśane
दुर्लभदर्शनानि durlabhadarśanāni
Accusative दुर्लभदर्शनम् durlabhadarśanam
दुर्लभदर्शने durlabhadarśane
दुर्लभदर्शनानि durlabhadarśanāni
Instrumental दुर्लभदर्शनेन durlabhadarśanena
दुर्लभदर्शनाभ्याम् durlabhadarśanābhyām
दुर्लभदर्शनैः durlabhadarśanaiḥ
Dative दुर्लभदर्शनाय durlabhadarśanāya
दुर्लभदर्शनाभ्याम् durlabhadarśanābhyām
दुर्लभदर्शनेभ्यः durlabhadarśanebhyaḥ
Ablative दुर्लभदर्शनात् durlabhadarśanāt
दुर्लभदर्शनाभ्याम् durlabhadarśanābhyām
दुर्लभदर्शनेभ्यः durlabhadarśanebhyaḥ
Genitive दुर्लभदर्शनस्य durlabhadarśanasya
दुर्लभदर्शनयोः durlabhadarśanayoḥ
दुर्लभदर्शनानाम् durlabhadarśanānām
Locative दुर्लभदर्शने durlabhadarśane
दुर्लभदर्शनयोः durlabhadarśanayoḥ
दुर्लभदर्शनेषु durlabhadarśaneṣu