| Singular | Dual | Plural |
Nominative |
दुर्लभदर्शनम्
durlabhadarśanam
|
दुर्लभदर्शने
durlabhadarśane
|
दुर्लभदर्शनानि
durlabhadarśanāni
|
Vocative |
दुर्लभदर्शन
durlabhadarśana
|
दुर्लभदर्शने
durlabhadarśane
|
दुर्लभदर्शनानि
durlabhadarśanāni
|
Accusative |
दुर्लभदर्शनम्
durlabhadarśanam
|
दुर्लभदर्शने
durlabhadarśane
|
दुर्लभदर्शनानि
durlabhadarśanāni
|
Instrumental |
दुर्लभदर्शनेन
durlabhadarśanena
|
दुर्लभदर्शनाभ्याम्
durlabhadarśanābhyām
|
दुर्लभदर्शनैः
durlabhadarśanaiḥ
|
Dative |
दुर्लभदर्शनाय
durlabhadarśanāya
|
दुर्लभदर्शनाभ्याम्
durlabhadarśanābhyām
|
दुर्लभदर्शनेभ्यः
durlabhadarśanebhyaḥ
|
Ablative |
दुर्लभदर्शनात्
durlabhadarśanāt
|
दुर्लभदर्शनाभ्याम्
durlabhadarśanābhyām
|
दुर्लभदर्शनेभ्यः
durlabhadarśanebhyaḥ
|
Genitive |
दुर्लभदर्शनस्य
durlabhadarśanasya
|
दुर्लभदर्शनयोः
durlabhadarśanayoḥ
|
दुर्लभदर्शनानाम्
durlabhadarśanānām
|
Locative |
दुर्लभदर्शने
durlabhadarśane
|
दुर्लभदर्शनयोः
durlabhadarśanayoḥ
|
दुर्लभदर्शनेषु
durlabhadarśaneṣu
|