Herramientas de sánscrito

Declinación del sánscrito


Declinación de दुर्लभदर्शन durlabhadarśana, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo दुर्लभदर्शनम् durlabhadarśanam
दुर्लभदर्शने durlabhadarśane
दुर्लभदर्शनानि durlabhadarśanāni
Vocativo दुर्लभदर्शन durlabhadarśana
दुर्लभदर्शने durlabhadarśane
दुर्लभदर्शनानि durlabhadarśanāni
Acusativo दुर्लभदर्शनम् durlabhadarśanam
दुर्लभदर्शने durlabhadarśane
दुर्लभदर्शनानि durlabhadarśanāni
Instrumental दुर्लभदर्शनेन durlabhadarśanena
दुर्लभदर्शनाभ्याम् durlabhadarśanābhyām
दुर्लभदर्शनैः durlabhadarśanaiḥ
Dativo दुर्लभदर्शनाय durlabhadarśanāya
दुर्लभदर्शनाभ्याम् durlabhadarśanābhyām
दुर्लभदर्शनेभ्यः durlabhadarśanebhyaḥ
Ablativo दुर्लभदर्शनात् durlabhadarśanāt
दुर्लभदर्शनाभ्याम् durlabhadarśanābhyām
दुर्लभदर्शनेभ्यः durlabhadarśanebhyaḥ
Genitivo दुर्लभदर्शनस्य durlabhadarśanasya
दुर्लभदर्शनयोः durlabhadarśanayoḥ
दुर्लभदर्शनानाम् durlabhadarśanānām
Locativo दुर्लभदर्शने durlabhadarśane
दुर्लभदर्शनयोः durlabhadarśanayoḥ
दुर्लभदर्शनेषु durlabhadarśaneṣu