| Singular | Dual | Plural |
Nominative |
दुर्लभराजः
durlabharājaḥ
|
दुर्लभराजौ
durlabharājau
|
दुर्लभराजाः
durlabharājāḥ
|
Vocative |
दुर्लभराज
durlabharāja
|
दुर्लभराजौ
durlabharājau
|
दुर्लभराजाः
durlabharājāḥ
|
Accusative |
दुर्लभराजम्
durlabharājam
|
दुर्लभराजौ
durlabharājau
|
दुर्लभराजान्
durlabharājān
|
Instrumental |
दुर्लभराजेन
durlabharājena
|
दुर्लभराजाभ्याम्
durlabharājābhyām
|
दुर्लभराजैः
durlabharājaiḥ
|
Dative |
दुर्लभराजाय
durlabharājāya
|
दुर्लभराजाभ्याम्
durlabharājābhyām
|
दुर्लभराजेभ्यः
durlabharājebhyaḥ
|
Ablative |
दुर्लभराजात्
durlabharājāt
|
दुर्लभराजाभ्याम्
durlabharājābhyām
|
दुर्लभराजेभ्यः
durlabharājebhyaḥ
|
Genitive |
दुर्लभराजस्य
durlabharājasya
|
दुर्लभराजयोः
durlabharājayoḥ
|
दुर्लभराजानाम्
durlabharājānām
|
Locative |
दुर्लभराजे
durlabharāje
|
दुर्लभराजयोः
durlabharājayoḥ
|
दुर्लभराजेषु
durlabharājeṣu
|