Sanskrit tools

Sanskrit declension


Declension of दुर्लभराज durlabharāja, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्लभराजः durlabharājaḥ
दुर्लभराजौ durlabharājau
दुर्लभराजाः durlabharājāḥ
Vocative दुर्लभराज durlabharāja
दुर्लभराजौ durlabharājau
दुर्लभराजाः durlabharājāḥ
Accusative दुर्लभराजम् durlabharājam
दुर्लभराजौ durlabharājau
दुर्लभराजान् durlabharājān
Instrumental दुर्लभराजेन durlabharājena
दुर्लभराजाभ्याम् durlabharājābhyām
दुर्लभराजैः durlabharājaiḥ
Dative दुर्लभराजाय durlabharājāya
दुर्लभराजाभ्याम् durlabharājābhyām
दुर्लभराजेभ्यः durlabharājebhyaḥ
Ablative दुर्लभराजात् durlabharājāt
दुर्लभराजाभ्याम् durlabharājābhyām
दुर्लभराजेभ्यः durlabharājebhyaḥ
Genitive दुर्लभराजस्य durlabharājasya
दुर्लभराजयोः durlabharājayoḥ
दुर्लभराजानाम् durlabharājānām
Locative दुर्लभराजे durlabharāje
दुर्लभराजयोः durlabharājayoḥ
दुर्लभराजेषु durlabharājeṣu