Ferramentas de sânscrito

Declinação do sânscrito


Declinação de दुर्लभराज durlabharāja, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo दुर्लभराजः durlabharājaḥ
दुर्लभराजौ durlabharājau
दुर्लभराजाः durlabharājāḥ
Vocativo दुर्लभराज durlabharāja
दुर्लभराजौ durlabharājau
दुर्लभराजाः durlabharājāḥ
Acusativo दुर्लभराजम् durlabharājam
दुर्लभराजौ durlabharājau
दुर्लभराजान् durlabharājān
Instrumental दुर्लभराजेन durlabharājena
दुर्लभराजाभ्याम् durlabharājābhyām
दुर्लभराजैः durlabharājaiḥ
Dativo दुर्लभराजाय durlabharājāya
दुर्लभराजाभ्याम् durlabharājābhyām
दुर्लभराजेभ्यः durlabharājebhyaḥ
Ablativo दुर्लभराजात् durlabharājāt
दुर्लभराजाभ्याम् durlabharājābhyām
दुर्लभराजेभ्यः durlabharājebhyaḥ
Genitivo दुर्लभराजस्य durlabharājasya
दुर्लभराजयोः durlabharājayoḥ
दुर्लभराजानाम् durlabharājānām
Locativo दुर्लभराजे durlabharāje
दुर्लभराजयोः durlabharājayoḥ
दुर्लभराजेषु durlabharājeṣu