Sanskrit tools

Sanskrit declension


Declension of दुर्लभवर्धन durlabhavardhana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्लभवर्धनः durlabhavardhanaḥ
दुर्लभवर्धनौ durlabhavardhanau
दुर्लभवर्धनाः durlabhavardhanāḥ
Vocative दुर्लभवर्धन durlabhavardhana
दुर्लभवर्धनौ durlabhavardhanau
दुर्लभवर्धनाः durlabhavardhanāḥ
Accusative दुर्लभवर्धनम् durlabhavardhanam
दुर्लभवर्धनौ durlabhavardhanau
दुर्लभवर्धनान् durlabhavardhanān
Instrumental दुर्लभवर्धनेन durlabhavardhanena
दुर्लभवर्धनाभ्याम् durlabhavardhanābhyām
दुर्लभवर्धनैः durlabhavardhanaiḥ
Dative दुर्लभवर्धनाय durlabhavardhanāya
दुर्लभवर्धनाभ्याम् durlabhavardhanābhyām
दुर्लभवर्धनेभ्यः durlabhavardhanebhyaḥ
Ablative दुर्लभवर्धनात् durlabhavardhanāt
दुर्लभवर्धनाभ्याम् durlabhavardhanābhyām
दुर्लभवर्धनेभ्यः durlabhavardhanebhyaḥ
Genitive दुर्लभवर्धनस्य durlabhavardhanasya
दुर्लभवर्धनयोः durlabhavardhanayoḥ
दुर्लभवर्धनानाम् durlabhavardhanānām
Locative दुर्लभवर्धने durlabhavardhane
दुर्लभवर्धनयोः durlabhavardhanayoḥ
दुर्लभवर्धनेषु durlabhavardhaneṣu