| Singular | Dual | Plural |
Nominative |
दुर्लभवर्धनः
durlabhavardhanaḥ
|
दुर्लभवर्धनौ
durlabhavardhanau
|
दुर्लभवर्धनाः
durlabhavardhanāḥ
|
Vocative |
दुर्लभवर्धन
durlabhavardhana
|
दुर्लभवर्धनौ
durlabhavardhanau
|
दुर्लभवर्धनाः
durlabhavardhanāḥ
|
Accusative |
दुर्लभवर्धनम्
durlabhavardhanam
|
दुर्लभवर्धनौ
durlabhavardhanau
|
दुर्लभवर्धनान्
durlabhavardhanān
|
Instrumental |
दुर्लभवर्धनेन
durlabhavardhanena
|
दुर्लभवर्धनाभ्याम्
durlabhavardhanābhyām
|
दुर्लभवर्धनैः
durlabhavardhanaiḥ
|
Dative |
दुर्लभवर्धनाय
durlabhavardhanāya
|
दुर्लभवर्धनाभ्याम्
durlabhavardhanābhyām
|
दुर्लभवर्धनेभ्यः
durlabhavardhanebhyaḥ
|
Ablative |
दुर्लभवर्धनात्
durlabhavardhanāt
|
दुर्लभवर्धनाभ्याम्
durlabhavardhanābhyām
|
दुर्लभवर्धनेभ्यः
durlabhavardhanebhyaḥ
|
Genitive |
दुर्लभवर्धनस्य
durlabhavardhanasya
|
दुर्लभवर्धनयोः
durlabhavardhanayoḥ
|
दुर्लभवर्धनानाम्
durlabhavardhanānām
|
Locative |
दुर्लभवर्धने
durlabhavardhane
|
दुर्लभवर्धनयोः
durlabhavardhanayoḥ
|
दुर्लभवर्धनेषु
durlabhavardhaneṣu
|