| Singular | Dual | Plural |
Nominativo |
दुर्लभवर्धनः
durlabhavardhanaḥ
|
दुर्लभवर्धनौ
durlabhavardhanau
|
दुर्लभवर्धनाः
durlabhavardhanāḥ
|
Vocativo |
दुर्लभवर्धन
durlabhavardhana
|
दुर्लभवर्धनौ
durlabhavardhanau
|
दुर्लभवर्धनाः
durlabhavardhanāḥ
|
Acusativo |
दुर्लभवर्धनम्
durlabhavardhanam
|
दुर्लभवर्धनौ
durlabhavardhanau
|
दुर्लभवर्धनान्
durlabhavardhanān
|
Instrumental |
दुर्लभवर्धनेन
durlabhavardhanena
|
दुर्लभवर्धनाभ्याम्
durlabhavardhanābhyām
|
दुर्लभवर्धनैः
durlabhavardhanaiḥ
|
Dativo |
दुर्लभवर्धनाय
durlabhavardhanāya
|
दुर्लभवर्धनाभ्याम्
durlabhavardhanābhyām
|
दुर्लभवर्धनेभ्यः
durlabhavardhanebhyaḥ
|
Ablativo |
दुर्लभवर्धनात्
durlabhavardhanāt
|
दुर्लभवर्धनाभ्याम्
durlabhavardhanābhyām
|
दुर्लभवर्धनेभ्यः
durlabhavardhanebhyaḥ
|
Genitivo |
दुर्लभवर्धनस्य
durlabhavardhanasya
|
दुर्लभवर्धनयोः
durlabhavardhanayoḥ
|
दुर्लभवर्धनानाम्
durlabhavardhanānām
|
Locativo |
दुर्लभवर्धने
durlabhavardhane
|
दुर्लभवर्धनयोः
durlabhavardhanayoḥ
|
दुर्लभवर्धनेषु
durlabhavardhaneṣu
|