Sanskrit tools

Sanskrit declension


Declension of दुर्लभक durlabhaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्लभकः durlabhakaḥ
दुर्लभकौ durlabhakau
दुर्लभकाः durlabhakāḥ
Vocative दुर्लभक durlabhaka
दुर्लभकौ durlabhakau
दुर्लभकाः durlabhakāḥ
Accusative दुर्लभकम् durlabhakam
दुर्लभकौ durlabhakau
दुर्लभकान् durlabhakān
Instrumental दुर्लभकेन durlabhakena
दुर्लभकाभ्याम् durlabhakābhyām
दुर्लभकैः durlabhakaiḥ
Dative दुर्लभकाय durlabhakāya
दुर्लभकाभ्याम् durlabhakābhyām
दुर्लभकेभ्यः durlabhakebhyaḥ
Ablative दुर्लभकात् durlabhakāt
दुर्लभकाभ्याम् durlabhakābhyām
दुर्लभकेभ्यः durlabhakebhyaḥ
Genitive दुर्लभकस्य durlabhakasya
दुर्लभकयोः durlabhakayoḥ
दुर्लभकानाम् durlabhakānām
Locative दुर्लभके durlabhake
दुर्लभकयोः durlabhakayoḥ
दुर्लभकेषु durlabhakeṣu