| Singular | Dual | Plural |
Nominativo |
दुर्लभकः
durlabhakaḥ
|
दुर्लभकौ
durlabhakau
|
दुर्लभकाः
durlabhakāḥ
|
Vocativo |
दुर्लभक
durlabhaka
|
दुर्लभकौ
durlabhakau
|
दुर्लभकाः
durlabhakāḥ
|
Acusativo |
दुर्लभकम्
durlabhakam
|
दुर्लभकौ
durlabhakau
|
दुर्लभकान्
durlabhakān
|
Instrumental |
दुर्लभकेन
durlabhakena
|
दुर्लभकाभ्याम्
durlabhakābhyām
|
दुर्लभकैः
durlabhakaiḥ
|
Dativo |
दुर्लभकाय
durlabhakāya
|
दुर्लभकाभ्याम्
durlabhakābhyām
|
दुर्लभकेभ्यः
durlabhakebhyaḥ
|
Ablativo |
दुर्लभकात्
durlabhakāt
|
दुर्लभकाभ्याम्
durlabhakābhyām
|
दुर्लभकेभ्यः
durlabhakebhyaḥ
|
Genitivo |
दुर्लभकस्य
durlabhakasya
|
दुर्लभकयोः
durlabhakayoḥ
|
दुर्लभकानाम्
durlabhakānām
|
Locativo |
दुर्लभके
durlabhake
|
दुर्लभकयोः
durlabhakayoḥ
|
दुर्लभकेषु
durlabhakeṣu
|