| Singular | Dual | Plural |
Nominative |
दुर्लभकस्वामी
durlabhakasvāmī
|
दुर्लभकस्वामिनौ
durlabhakasvāminau
|
दुर्लभकस्वामिनः
durlabhakasvāminaḥ
|
Vocative |
दुर्लभकस्वामिन्
durlabhakasvāmin
|
दुर्लभकस्वामिनौ
durlabhakasvāminau
|
दुर्लभकस्वामिनः
durlabhakasvāminaḥ
|
Accusative |
दुर्लभकस्वामिनम्
durlabhakasvāminam
|
दुर्लभकस्वामिनौ
durlabhakasvāminau
|
दुर्लभकस्वामिनः
durlabhakasvāminaḥ
|
Instrumental |
दुर्लभकस्वामिना
durlabhakasvāminā
|
दुर्लभकस्वामिभ्याम्
durlabhakasvāmibhyām
|
दुर्लभकस्वामिभिः
durlabhakasvāmibhiḥ
|
Dative |
दुर्लभकस्वामिने
durlabhakasvāmine
|
दुर्लभकस्वामिभ्याम्
durlabhakasvāmibhyām
|
दुर्लभकस्वामिभ्यः
durlabhakasvāmibhyaḥ
|
Ablative |
दुर्लभकस्वामिनः
durlabhakasvāminaḥ
|
दुर्लभकस्वामिभ्याम्
durlabhakasvāmibhyām
|
दुर्लभकस्वामिभ्यः
durlabhakasvāmibhyaḥ
|
Genitive |
दुर्लभकस्वामिनः
durlabhakasvāminaḥ
|
दुर्लभकस्वामिनोः
durlabhakasvāminoḥ
|
दुर्लभकस्वामिनाम्
durlabhakasvāminām
|
Locative |
दुर्लभकस्वामिनि
durlabhakasvāmini
|
दुर्लभकस्वामिनोः
durlabhakasvāminoḥ
|
दुर्लभकस्वामिषु
durlabhakasvāmiṣu
|