Sanskrit tools

Sanskrit declension


Declension of दुर्लभकस्वामिन् durlabhakasvāmin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative दुर्लभकस्वामी durlabhakasvāmī
दुर्लभकस्वामिनौ durlabhakasvāminau
दुर्लभकस्वामिनः durlabhakasvāminaḥ
Vocative दुर्लभकस्वामिन् durlabhakasvāmin
दुर्लभकस्वामिनौ durlabhakasvāminau
दुर्लभकस्वामिनः durlabhakasvāminaḥ
Accusative दुर्लभकस्वामिनम् durlabhakasvāminam
दुर्लभकस्वामिनौ durlabhakasvāminau
दुर्लभकस्वामिनः durlabhakasvāminaḥ
Instrumental दुर्लभकस्वामिना durlabhakasvāminā
दुर्लभकस्वामिभ्याम् durlabhakasvāmibhyām
दुर्लभकस्वामिभिः durlabhakasvāmibhiḥ
Dative दुर्लभकस्वामिने durlabhakasvāmine
दुर्लभकस्वामिभ्याम् durlabhakasvāmibhyām
दुर्लभकस्वामिभ्यः durlabhakasvāmibhyaḥ
Ablative दुर्लभकस्वामिनः durlabhakasvāminaḥ
दुर्लभकस्वामिभ्याम् durlabhakasvāmibhyām
दुर्लभकस्वामिभ्यः durlabhakasvāmibhyaḥ
Genitive दुर्लभकस्वामिनः durlabhakasvāminaḥ
दुर्लभकस्वामिनोः durlabhakasvāminoḥ
दुर्लभकस्वामिनाम् durlabhakasvāminām
Locative दुर्लभकस्वामिनि durlabhakasvāmini
दुर्लभकस्वामिनोः durlabhakasvāminoḥ
दुर्लभकस्वामिषु durlabhakasvāmiṣu