Herramientas de sánscrito

Declinación del sánscrito


Declinación de दुर्लभकस्वामिन् durlabhakasvāmin, m.

Referencia(s) (en inglés): Müller p. 91, §203 - .
SingularDualPlural
Nominativo दुर्लभकस्वामी durlabhakasvāmī
दुर्लभकस्वामिनौ durlabhakasvāminau
दुर्लभकस्वामिनः durlabhakasvāminaḥ
Vocativo दुर्लभकस्वामिन् durlabhakasvāmin
दुर्लभकस्वामिनौ durlabhakasvāminau
दुर्लभकस्वामिनः durlabhakasvāminaḥ
Acusativo दुर्लभकस्वामिनम् durlabhakasvāminam
दुर्लभकस्वामिनौ durlabhakasvāminau
दुर्लभकस्वामिनः durlabhakasvāminaḥ
Instrumental दुर्लभकस्वामिना durlabhakasvāminā
दुर्लभकस्वामिभ्याम् durlabhakasvāmibhyām
दुर्लभकस्वामिभिः durlabhakasvāmibhiḥ
Dativo दुर्लभकस्वामिने durlabhakasvāmine
दुर्लभकस्वामिभ्याम् durlabhakasvāmibhyām
दुर्लभकस्वामिभ्यः durlabhakasvāmibhyaḥ
Ablativo दुर्लभकस्वामिनः durlabhakasvāminaḥ
दुर्लभकस्वामिभ्याम् durlabhakasvāmibhyām
दुर्लभकस्वामिभ्यः durlabhakasvāmibhyaḥ
Genitivo दुर्लभकस्वामिनः durlabhakasvāminaḥ
दुर्लभकस्वामिनोः durlabhakasvāminoḥ
दुर्लभकस्वामिनाम् durlabhakasvāminām
Locativo दुर्लभकस्वामिनि durlabhakasvāmini
दुर्लभकस्वामिनोः durlabhakasvāminoḥ
दुर्लभकस्वामिषु durlabhakasvāmiṣu