Sanskrit tools

Sanskrit declension


Declension of दुर्वचकयोग durvacakayoga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्वचकयोगः durvacakayogaḥ
दुर्वचकयोगौ durvacakayogau
दुर्वचकयोगाः durvacakayogāḥ
Vocative दुर्वचकयोग durvacakayoga
दुर्वचकयोगौ durvacakayogau
दुर्वचकयोगाः durvacakayogāḥ
Accusative दुर्वचकयोगम् durvacakayogam
दुर्वचकयोगौ durvacakayogau
दुर्वचकयोगान् durvacakayogān
Instrumental दुर्वचकयोगेन durvacakayogena
दुर्वचकयोगाभ्याम् durvacakayogābhyām
दुर्वचकयोगैः durvacakayogaiḥ
Dative दुर्वचकयोगाय durvacakayogāya
दुर्वचकयोगाभ्याम् durvacakayogābhyām
दुर्वचकयोगेभ्यः durvacakayogebhyaḥ
Ablative दुर्वचकयोगात् durvacakayogāt
दुर्वचकयोगाभ्याम् durvacakayogābhyām
दुर्वचकयोगेभ्यः durvacakayogebhyaḥ
Genitive दुर्वचकयोगस्य durvacakayogasya
दुर्वचकयोगयोः durvacakayogayoḥ
दुर्वचकयोगानाम् durvacakayogānām
Locative दुर्वचकयोगे durvacakayoge
दुर्वचकयोगयोः durvacakayogayoḥ
दुर्वचकयोगेषु durvacakayogeṣu