| Singular | Dual | Plural |
Nominativo |
दुर्वचकयोगः
durvacakayogaḥ
|
दुर्वचकयोगौ
durvacakayogau
|
दुर्वचकयोगाः
durvacakayogāḥ
|
Vocativo |
दुर्वचकयोग
durvacakayoga
|
दुर्वचकयोगौ
durvacakayogau
|
दुर्वचकयोगाः
durvacakayogāḥ
|
Acusativo |
दुर्वचकयोगम्
durvacakayogam
|
दुर्वचकयोगौ
durvacakayogau
|
दुर्वचकयोगान्
durvacakayogān
|
Instrumental |
दुर्वचकयोगेन
durvacakayogena
|
दुर्वचकयोगाभ्याम्
durvacakayogābhyām
|
दुर्वचकयोगैः
durvacakayogaiḥ
|
Dativo |
दुर्वचकयोगाय
durvacakayogāya
|
दुर्वचकयोगाभ्याम्
durvacakayogābhyām
|
दुर्वचकयोगेभ्यः
durvacakayogebhyaḥ
|
Ablativo |
दुर्वचकयोगात्
durvacakayogāt
|
दुर्वचकयोगाभ्याम्
durvacakayogābhyām
|
दुर्वचकयोगेभ्यः
durvacakayogebhyaḥ
|
Genitivo |
दुर्वचकयोगस्य
durvacakayogasya
|
दुर्वचकयोगयोः
durvacakayogayoḥ
|
दुर्वचकयोगानाम्
durvacakayogānām
|
Locativo |
दुर्वचकयोगे
durvacakayoge
|
दुर्वचकयोगयोः
durvacakayogayoḥ
|
दुर्वचकयोगेषु
durvacakayogeṣu
|