| Singular | Dual | Plural |
Nominative |
दुर्वचनम्
durvacanam
|
दुर्वचने
durvacane
|
दुर्वचनानि
durvacanāni
|
Vocative |
दुर्वचन
durvacana
|
दुर्वचने
durvacane
|
दुर्वचनानि
durvacanāni
|
Accusative |
दुर्वचनम्
durvacanam
|
दुर्वचने
durvacane
|
दुर्वचनानि
durvacanāni
|
Instrumental |
दुर्वचनेन
durvacanena
|
दुर्वचनाभ्याम्
durvacanābhyām
|
दुर्वचनैः
durvacanaiḥ
|
Dative |
दुर्वचनाय
durvacanāya
|
दुर्वचनाभ्याम्
durvacanābhyām
|
दुर्वचनेभ्यः
durvacanebhyaḥ
|
Ablative |
दुर्वचनात्
durvacanāt
|
दुर्वचनाभ्याम्
durvacanābhyām
|
दुर्वचनेभ्यः
durvacanebhyaḥ
|
Genitive |
दुर्वचनस्य
durvacanasya
|
दुर्वचनयोः
durvacanayoḥ
|
दुर्वचनानाम्
durvacanānām
|
Locative |
दुर्वचने
durvacane
|
दुर्वचनयोः
durvacanayoḥ
|
दुर्वचनेषु
durvacaneṣu
|