| Singular | Dual | Plural |
Nominativo |
दुर्वचनम्
durvacanam
|
दुर्वचने
durvacane
|
दुर्वचनानि
durvacanāni
|
Vocativo |
दुर्वचन
durvacana
|
दुर्वचने
durvacane
|
दुर्वचनानि
durvacanāni
|
Acusativo |
दुर्वचनम्
durvacanam
|
दुर्वचने
durvacane
|
दुर्वचनानि
durvacanāni
|
Instrumental |
दुर्वचनेन
durvacanena
|
दुर्वचनाभ्याम्
durvacanābhyām
|
दुर्वचनैः
durvacanaiḥ
|
Dativo |
दुर्वचनाय
durvacanāya
|
दुर्वचनाभ्याम्
durvacanābhyām
|
दुर्वचनेभ्यः
durvacanebhyaḥ
|
Ablativo |
दुर्वचनात्
durvacanāt
|
दुर्वचनाभ्याम्
durvacanābhyām
|
दुर्वचनेभ्यः
durvacanebhyaḥ
|
Genitivo |
दुर्वचनस्य
durvacanasya
|
दुर्वचनयोः
durvacanayoḥ
|
दुर्वचनानाम्
durvacanānām
|
Locativo |
दुर्वचने
durvacane
|
दुर्वचनयोः
durvacanayoḥ
|
दुर्वचनेषु
durvacaneṣu
|