Sanskrit tools

Sanskrit declension


Declension of दुर्वञ्च durvañca, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्वञ्चः durvañcaḥ
दुर्वञ्चौ durvañcau
दुर्वञ्चाः durvañcāḥ
Vocative दुर्वञ्च durvañca
दुर्वञ्चौ durvañcau
दुर्वञ्चाः durvañcāḥ
Accusative दुर्वञ्चम् durvañcam
दुर्वञ्चौ durvañcau
दुर्वञ्चान् durvañcān
Instrumental दुर्वञ्चेन durvañcena
दुर्वञ्चाभ्याम् durvañcābhyām
दुर्वञ्चैः durvañcaiḥ
Dative दुर्वञ्चाय durvañcāya
दुर्वञ्चाभ्याम् durvañcābhyām
दुर्वञ्चेभ्यः durvañcebhyaḥ
Ablative दुर्वञ्चात् durvañcāt
दुर्वञ्चाभ्याम् durvañcābhyām
दुर्वञ्चेभ्यः durvañcebhyaḥ
Genitive दुर्वञ्चस्य durvañcasya
दुर्वञ्चयोः durvañcayoḥ
दुर्वञ्चानाम् durvañcānām
Locative दुर्वञ्चे durvañce
दुर्वञ्चयोः durvañcayoḥ
दुर्वञ्चेषु durvañceṣu