Herramientas de sánscrito

Declinación del sánscrito


Declinación de दुर्वञ्च durvañca, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo दुर्वञ्चः durvañcaḥ
दुर्वञ्चौ durvañcau
दुर्वञ्चाः durvañcāḥ
Vocativo दुर्वञ्च durvañca
दुर्वञ्चौ durvañcau
दुर्वञ्चाः durvañcāḥ
Acusativo दुर्वञ्चम् durvañcam
दुर्वञ्चौ durvañcau
दुर्वञ्चान् durvañcān
Instrumental दुर्वञ्चेन durvañcena
दुर्वञ्चाभ्याम् durvañcābhyām
दुर्वञ्चैः durvañcaiḥ
Dativo दुर्वञ्चाय durvañcāya
दुर्वञ्चाभ्याम् durvañcābhyām
दुर्वञ्चेभ्यः durvañcebhyaḥ
Ablativo दुर्वञ्चात् durvañcāt
दुर्वञ्चाभ्याम् durvañcābhyām
दुर्वञ्चेभ्यः durvañcebhyaḥ
Genitivo दुर्वञ्चस्य durvañcasya
दुर्वञ्चयोः durvañcayoḥ
दुर्वञ्चानाम् durvañcānām
Locativo दुर्वञ्चे durvañce
दुर्वञ्चयोः durvañcayoḥ
दुर्वञ्चेषु durvañceṣu