Sanskrit tools

Sanskrit declension


Declension of दुर्वसति durvasati, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्वसतिः durvasatiḥ
दुर्वसती durvasatī
दुर्वसतयः durvasatayaḥ
Vocative दुर्वसते durvasate
दुर्वसती durvasatī
दुर्वसतयः durvasatayaḥ
Accusative दुर्वसतिम् durvasatim
दुर्वसती durvasatī
दुर्वसतीः durvasatīḥ
Instrumental दुर्वसत्या durvasatyā
दुर्वसतिभ्याम् durvasatibhyām
दुर्वसतिभिः durvasatibhiḥ
Dative दुर्वसतये durvasataye
दुर्वसत्यै durvasatyai
दुर्वसतिभ्याम् durvasatibhyām
दुर्वसतिभ्यः durvasatibhyaḥ
Ablative दुर्वसतेः durvasateḥ
दुर्वसत्याः durvasatyāḥ
दुर्वसतिभ्याम् durvasatibhyām
दुर्वसतिभ्यः durvasatibhyaḥ
Genitive दुर्वसतेः durvasateḥ
दुर्वसत्याः durvasatyāḥ
दुर्वसत्योः durvasatyoḥ
दुर्वसतीनाम् durvasatīnām
Locative दुर्वसतौ durvasatau
दुर्वसत्याम् durvasatyām
दुर्वसत्योः durvasatyoḥ
दुर्वसतिषु durvasatiṣu