Singular | Dual | Plural | |
Nominativo |
दुर्वसतिः
durvasatiḥ |
दुर्वसती
durvasatī |
दुर्वसतयः
durvasatayaḥ |
Vocativo |
दुर्वसते
durvasate |
दुर्वसती
durvasatī |
दुर्वसतयः
durvasatayaḥ |
Acusativo |
दुर्वसतिम्
durvasatim |
दुर्वसती
durvasatī |
दुर्वसतीः
durvasatīḥ |
Instrumental |
दुर्वसत्या
durvasatyā |
दुर्वसतिभ्याम्
durvasatibhyām |
दुर्वसतिभिः
durvasatibhiḥ |
Dativo |
दुर्वसतये
durvasataye दुर्वसत्यै durvasatyai |
दुर्वसतिभ्याम्
durvasatibhyām |
दुर्वसतिभ्यः
durvasatibhyaḥ |
Ablativo |
दुर्वसतेः
durvasateḥ दुर्वसत्याः durvasatyāḥ |
दुर्वसतिभ्याम्
durvasatibhyām |
दुर्वसतिभ्यः
durvasatibhyaḥ |
Genitivo |
दुर्वसतेः
durvasateḥ दुर्वसत्याः durvasatyāḥ |
दुर्वसत्योः
durvasatyoḥ |
दुर्वसतीनाम्
durvasatīnām |
Locativo |
दुर्वसतौ
durvasatau दुर्वसत्याम् durvasatyām |
दुर्वसत्योः
durvasatyoḥ |
दुर्वसतिषु
durvasatiṣu |