| Singular | Dual | Plural |
Nominative |
दुर्वाचिकम्
durvācikam
|
दुर्वाचिके
durvācike
|
दुर्वाचिकानि
durvācikāni
|
Vocative |
दुर्वाचिक
durvācika
|
दुर्वाचिके
durvācike
|
दुर्वाचिकानि
durvācikāni
|
Accusative |
दुर्वाचिकम्
durvācikam
|
दुर्वाचिके
durvācike
|
दुर्वाचिकानि
durvācikāni
|
Instrumental |
दुर्वाचिकेन
durvācikena
|
दुर्वाचिकाभ्याम्
durvācikābhyām
|
दुर्वाचिकैः
durvācikaiḥ
|
Dative |
दुर्वाचिकाय
durvācikāya
|
दुर्वाचिकाभ्याम्
durvācikābhyām
|
दुर्वाचिकेभ्यः
durvācikebhyaḥ
|
Ablative |
दुर्वाचिकात्
durvācikāt
|
दुर्वाचिकाभ्याम्
durvācikābhyām
|
दुर्वाचिकेभ्यः
durvācikebhyaḥ
|
Genitive |
दुर्वाचिकस्य
durvācikasya
|
दुर्वाचिकयोः
durvācikayoḥ
|
दुर्वाचिकानाम्
durvācikānām
|
Locative |
दुर्वाचिके
durvācike
|
दुर्वाचिकयोः
durvācikayoḥ
|
दुर्वाचिकेषु
durvācikeṣu
|