Sanskrit tools

Sanskrit declension


Declension of दुर्वाचिक durvācika, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्वाचिकम् durvācikam
दुर्वाचिके durvācike
दुर्वाचिकानि durvācikāni
Vocative दुर्वाचिक durvācika
दुर्वाचिके durvācike
दुर्वाचिकानि durvācikāni
Accusative दुर्वाचिकम् durvācikam
दुर्वाचिके durvācike
दुर्वाचिकानि durvācikāni
Instrumental दुर्वाचिकेन durvācikena
दुर्वाचिकाभ्याम् durvācikābhyām
दुर्वाचिकैः durvācikaiḥ
Dative दुर्वाचिकाय durvācikāya
दुर्वाचिकाभ्याम् durvācikābhyām
दुर्वाचिकेभ्यः durvācikebhyaḥ
Ablative दुर्वाचिकात् durvācikāt
दुर्वाचिकाभ्याम् durvācikābhyām
दुर्वाचिकेभ्यः durvācikebhyaḥ
Genitive दुर्वाचिकस्य durvācikasya
दुर्वाचिकयोः durvācikayoḥ
दुर्वाचिकानाम् durvācikānām
Locative दुर्वाचिके durvācike
दुर्वाचिकयोः durvācikayoḥ
दुर्वाचिकेषु durvācikeṣu