| Singular | Dual | Plural |
Nominativo |
दुर्वाचिकम्
durvācikam
|
दुर्वाचिके
durvācike
|
दुर्वाचिकानि
durvācikāni
|
Vocativo |
दुर्वाचिक
durvācika
|
दुर्वाचिके
durvācike
|
दुर्वाचिकानि
durvācikāni
|
Acusativo |
दुर्वाचिकम्
durvācikam
|
दुर्वाचिके
durvācike
|
दुर्वाचिकानि
durvācikāni
|
Instrumental |
दुर्वाचिकेन
durvācikena
|
दुर्वाचिकाभ्याम्
durvācikābhyām
|
दुर्वाचिकैः
durvācikaiḥ
|
Dativo |
दुर्वाचिकाय
durvācikāya
|
दुर्वाचिकाभ्याम्
durvācikābhyām
|
दुर्वाचिकेभ्यः
durvācikebhyaḥ
|
Ablativo |
दुर्वाचिकात्
durvācikāt
|
दुर्वाचिकाभ्याम्
durvācikābhyām
|
दुर्वाचिकेभ्यः
durvācikebhyaḥ
|
Genitivo |
दुर्वाचिकस्य
durvācikasya
|
दुर्वाचिकयोः
durvācikayoḥ
|
दुर्वाचिकानाम्
durvācikānām
|
Locativo |
दुर्वाचिके
durvācike
|
दुर्वाचिकयोः
durvācikayoḥ
|
दुर्वाचिकेषु
durvācikeṣu
|