Sanskrit tools

Sanskrit declension


Declension of दुर्वाच्या durvācyā, f.

Reference(s): Müller p. 115, §239 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्वाच्याः durvācyāḥ
दुर्वाच्यौ durvācyau
दुर्वाच्याः durvācyāḥ
Vocative दुर्वाच्याः durvācyāḥ
दुर्वाच्यौ durvācyau
दुर्वाच्याः durvācyāḥ
Accusative दुर्वाच्याम् durvācyām
दुर्वाच्यौ durvācyau
दुर्वाच्यः durvācyaḥ
Instrumental दुर्वाच्या durvācyā
दुर्वाच्याभ्याम् durvācyābhyām
दुर्वाच्याभिः durvācyābhiḥ
Dative दुर्वाच्ये durvācye
दुर्वाच्याभ्याम् durvācyābhyām
दुर्वाच्याभ्यः durvācyābhyaḥ
Ablative दुर्वाच्यः durvācyaḥ
दुर्वाच्याभ्याम् durvācyābhyām
दुर्वाच्याभ्यः durvācyābhyaḥ
Genitive दुर्वाच्यः durvācyaḥ
दुर्वाच्योः durvācyoḥ
दुर्वाच्याम् durvācyām
Locative दुर्वाच्यि durvācyi
दुर्वाच्योः durvācyoḥ
दुर्वाच्यासु durvācyāsu