| Singular | Dual | Plural |
Nominative |
दुर्वाच्याः
durvācyāḥ
|
दुर्वाच्यौ
durvācyau
|
दुर्वाच्याः
durvācyāḥ
|
Vocative |
दुर्वाच्याः
durvācyāḥ
|
दुर्वाच्यौ
durvācyau
|
दुर्वाच्याः
durvācyāḥ
|
Accusative |
दुर्वाच्याम्
durvācyām
|
दुर्वाच्यौ
durvācyau
|
दुर्वाच्यः
durvācyaḥ
|
Instrumental |
दुर्वाच्या
durvācyā
|
दुर्वाच्याभ्याम्
durvācyābhyām
|
दुर्वाच्याभिः
durvācyābhiḥ
|
Dative |
दुर्वाच्ये
durvācye
|
दुर्वाच्याभ्याम्
durvācyābhyām
|
दुर्वाच्याभ्यः
durvācyābhyaḥ
|
Ablative |
दुर्वाच्यः
durvācyaḥ
|
दुर्वाच्याभ्याम्
durvācyābhyām
|
दुर्वाच्याभ्यः
durvācyābhyaḥ
|
Genitive |
दुर्वाच्यः
durvācyaḥ
|
दुर्वाच्योः
durvācyoḥ
|
दुर्वाच्याम्
durvācyām
|
Locative |
दुर्वाच्यि
durvācyi
|
दुर्वाच्योः
durvācyoḥ
|
दुर्वाच्यासु
durvācyāsu
|