| Singular | Dual | Plural |
Nominativo |
दुर्वाच्याः
durvācyāḥ
|
दुर्वाच्यौ
durvācyau
|
दुर्वाच्याः
durvācyāḥ
|
Vocativo |
दुर्वाच्याः
durvācyāḥ
|
दुर्वाच्यौ
durvācyau
|
दुर्वाच्याः
durvācyāḥ
|
Acusativo |
दुर्वाच्याम्
durvācyām
|
दुर्वाच्यौ
durvācyau
|
दुर्वाच्यः
durvācyaḥ
|
Instrumental |
दुर्वाच्या
durvācyā
|
दुर्वाच्याभ्याम्
durvācyābhyām
|
दुर्वाच्याभिः
durvācyābhiḥ
|
Dativo |
दुर्वाच्ये
durvācye
|
दुर्वाच्याभ्याम्
durvācyābhyām
|
दुर्वाच्याभ्यः
durvācyābhyaḥ
|
Ablativo |
दुर्वाच्यः
durvācyaḥ
|
दुर्वाच्याभ्याम्
durvācyābhyām
|
दुर्वाच्याभ्यः
durvācyābhyaḥ
|
Genitivo |
दुर्वाच्यः
durvācyaḥ
|
दुर्वाच्योः
durvācyoḥ
|
दुर्वाच्याम्
durvācyām
|
Locativo |
दुर्वाच्यि
durvācyi
|
दुर्वाच्योः
durvācyoḥ
|
दुर्वाच्यासु
durvācyāsu
|