Sanskrit tools

Sanskrit declension


Declension of दुर्वान्ता durvāntā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्वान्ता durvāntā
दुर्वान्ते durvānte
दुर्वान्ताः durvāntāḥ
Vocative दुर्वान्ते durvānte
दुर्वान्ते durvānte
दुर्वान्ताः durvāntāḥ
Accusative दुर्वान्ताम् durvāntām
दुर्वान्ते durvānte
दुर्वान्ताः durvāntāḥ
Instrumental दुर्वान्तया durvāntayā
दुर्वान्ताभ्याम् durvāntābhyām
दुर्वान्ताभिः durvāntābhiḥ
Dative दुर्वान्तायै durvāntāyai
दुर्वान्ताभ्याम् durvāntābhyām
दुर्वान्ताभ्यः durvāntābhyaḥ
Ablative दुर्वान्तायाः durvāntāyāḥ
दुर्वान्ताभ्याम् durvāntābhyām
दुर्वान्ताभ्यः durvāntābhyaḥ
Genitive दुर्वान्तायाः durvāntāyāḥ
दुर्वान्तयोः durvāntayoḥ
दुर्वान्तानाम् durvāntānām
Locative दुर्वान्तायाम् durvāntāyām
दुर्वान्तयोः durvāntayoḥ
दुर्वान्तासु durvāntāsu