Ferramentas de sânscrito

Declinação do sânscrito


Declinação de दुर्वान्ता durvāntā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo दुर्वान्ता durvāntā
दुर्वान्ते durvānte
दुर्वान्ताः durvāntāḥ
Vocativo दुर्वान्ते durvānte
दुर्वान्ते durvānte
दुर्वान्ताः durvāntāḥ
Acusativo दुर्वान्ताम् durvāntām
दुर्वान्ते durvānte
दुर्वान्ताः durvāntāḥ
Instrumental दुर्वान्तया durvāntayā
दुर्वान्ताभ्याम् durvāntābhyām
दुर्वान्ताभिः durvāntābhiḥ
Dativo दुर्वान्तायै durvāntāyai
दुर्वान्ताभ्याम् durvāntābhyām
दुर्वान्ताभ्यः durvāntābhyaḥ
Ablativo दुर्वान्तायाः durvāntāyāḥ
दुर्वान्ताभ्याम् durvāntābhyām
दुर्वान्ताभ्यः durvāntābhyaḥ
Genitivo दुर्वान्तायाः durvāntāyāḥ
दुर्वान्तयोः durvāntayoḥ
दुर्वान्तानाम् durvāntānām
Locativo दुर्वान्तायाम् durvāntāyām
दुर्वान्तयोः durvāntayoḥ
दुर्वान्तासु durvāntāsu