| Singular | Dual | Plural |
Nominative |
दुर्वासपुराणम्
durvāsapurāṇam
|
दुर्वासपुराणे
durvāsapurāṇe
|
दुर्वासपुराणानि
durvāsapurāṇāni
|
Vocative |
दुर्वासपुराण
durvāsapurāṇa
|
दुर्वासपुराणे
durvāsapurāṇe
|
दुर्वासपुराणानि
durvāsapurāṇāni
|
Accusative |
दुर्वासपुराणम्
durvāsapurāṇam
|
दुर्वासपुराणे
durvāsapurāṇe
|
दुर्वासपुराणानि
durvāsapurāṇāni
|
Instrumental |
दुर्वासपुराणेन
durvāsapurāṇena
|
दुर्वासपुराणाभ्याम्
durvāsapurāṇābhyām
|
दुर्वासपुराणैः
durvāsapurāṇaiḥ
|
Dative |
दुर्वासपुराणाय
durvāsapurāṇāya
|
दुर्वासपुराणाभ्याम्
durvāsapurāṇābhyām
|
दुर्वासपुराणेभ्यः
durvāsapurāṇebhyaḥ
|
Ablative |
दुर्वासपुराणात्
durvāsapurāṇāt
|
दुर्वासपुराणाभ्याम्
durvāsapurāṇābhyām
|
दुर्वासपुराणेभ्यः
durvāsapurāṇebhyaḥ
|
Genitive |
दुर्वासपुराणस्य
durvāsapurāṇasya
|
दुर्वासपुराणयोः
durvāsapurāṇayoḥ
|
दुर्वासपुराणानाम्
durvāsapurāṇānām
|
Locative |
दुर्वासपुराणे
durvāsapurāṇe
|
दुर्वासपुराणयोः
durvāsapurāṇayoḥ
|
दुर्वासपुराणेषु
durvāsapurāṇeṣu
|