Sanskrit tools

Sanskrit declension


Declension of दुर्वासपुराण durvāsapurāṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्वासपुराणम् durvāsapurāṇam
दुर्वासपुराणे durvāsapurāṇe
दुर्वासपुराणानि durvāsapurāṇāni
Vocative दुर्वासपुराण durvāsapurāṇa
दुर्वासपुराणे durvāsapurāṇe
दुर्वासपुराणानि durvāsapurāṇāni
Accusative दुर्वासपुराणम् durvāsapurāṇam
दुर्वासपुराणे durvāsapurāṇe
दुर्वासपुराणानि durvāsapurāṇāni
Instrumental दुर्वासपुराणेन durvāsapurāṇena
दुर्वासपुराणाभ्याम् durvāsapurāṇābhyām
दुर्वासपुराणैः durvāsapurāṇaiḥ
Dative दुर्वासपुराणाय durvāsapurāṇāya
दुर्वासपुराणाभ्याम् durvāsapurāṇābhyām
दुर्वासपुराणेभ्यः durvāsapurāṇebhyaḥ
Ablative दुर्वासपुराणात् durvāsapurāṇāt
दुर्वासपुराणाभ्याम् durvāsapurāṇābhyām
दुर्वासपुराणेभ्यः durvāsapurāṇebhyaḥ
Genitive दुर्वासपुराणस्य durvāsapurāṇasya
दुर्वासपुराणयोः durvāsapurāṇayoḥ
दुर्वासपुराणानाम् durvāsapurāṇānām
Locative दुर्वासपुराणे durvāsapurāṇe
दुर्वासपुराणयोः durvāsapurāṇayoḥ
दुर्वासपुराणेषु durvāsapurāṇeṣu