| Singular | Dual | Plural |
Nominativo |
दुर्वासपुराणम्
durvāsapurāṇam
|
दुर्वासपुराणे
durvāsapurāṇe
|
दुर्वासपुराणानि
durvāsapurāṇāni
|
Vocativo |
दुर्वासपुराण
durvāsapurāṇa
|
दुर्वासपुराणे
durvāsapurāṇe
|
दुर्वासपुराणानि
durvāsapurāṇāni
|
Acusativo |
दुर्वासपुराणम्
durvāsapurāṇam
|
दुर्वासपुराणे
durvāsapurāṇe
|
दुर्वासपुराणानि
durvāsapurāṇāni
|
Instrumental |
दुर्वासपुराणेन
durvāsapurāṇena
|
दुर्वासपुराणाभ्याम्
durvāsapurāṇābhyām
|
दुर्वासपुराणैः
durvāsapurāṇaiḥ
|
Dativo |
दुर्वासपुराणाय
durvāsapurāṇāya
|
दुर्वासपुराणाभ्याम्
durvāsapurāṇābhyām
|
दुर्वासपुराणेभ्यः
durvāsapurāṇebhyaḥ
|
Ablativo |
दुर्वासपुराणात्
durvāsapurāṇāt
|
दुर्वासपुराणाभ्याम्
durvāsapurāṇābhyām
|
दुर्वासपुराणेभ्यः
durvāsapurāṇebhyaḥ
|
Genitivo |
दुर्वासपुराणस्य
durvāsapurāṇasya
|
दुर्वासपुराणयोः
durvāsapurāṇayoḥ
|
दुर्वासपुराणानाम्
durvāsapurāṇānām
|
Locativo |
दुर्वासपुराणे
durvāsapurāṇe
|
दुर्वासपुराणयोः
durvāsapurāṇayoḥ
|
दुर्वासपुराणेषु
durvāsapurāṇeṣu
|