Sanskrit tools

Sanskrit declension


Declension of दुष्प्रतीतिकरा duṣpratītikarā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुष्प्रतीतिकरा duṣpratītikarā
दुष्प्रतीतिकरे duṣpratītikare
दुष्प्रतीतिकराः duṣpratītikarāḥ
Vocative दुष्प्रतीतिकरे duṣpratītikare
दुष्प्रतीतिकरे duṣpratītikare
दुष्प्रतीतिकराः duṣpratītikarāḥ
Accusative दुष्प्रतीतिकराम् duṣpratītikarām
दुष्प्रतीतिकरे duṣpratītikare
दुष्प्रतीतिकराः duṣpratītikarāḥ
Instrumental दुष्प्रतीतिकरया duṣpratītikarayā
दुष्प्रतीतिकराभ्याम् duṣpratītikarābhyām
दुष्प्रतीतिकराभिः duṣpratītikarābhiḥ
Dative दुष्प्रतीतिकरायै duṣpratītikarāyai
दुष्प्रतीतिकराभ्याम् duṣpratītikarābhyām
दुष्प्रतीतिकराभ्यः duṣpratītikarābhyaḥ
Ablative दुष्प्रतीतिकरायाः duṣpratītikarāyāḥ
दुष्प्रतीतिकराभ्याम् duṣpratītikarābhyām
दुष्प्रतीतिकराभ्यः duṣpratītikarābhyaḥ
Genitive दुष्प्रतीतिकरायाः duṣpratītikarāyāḥ
दुष्प्रतीतिकरयोः duṣpratītikarayoḥ
दुष्प्रतीतिकराणाम् duṣpratītikarāṇām
Locative दुष्प्रतीतिकरायाम् duṣpratītikarāyām
दुष्प्रतीतिकरयोः duṣpratītikarayoḥ
दुष्प्रतीतिकरासु duṣpratītikarāsu