| Singular | Dual | Plural |
Nominativo |
दुष्प्रतीतिकरा
duṣpratītikarā
|
दुष्प्रतीतिकरे
duṣpratītikare
|
दुष्प्रतीतिकराः
duṣpratītikarāḥ
|
Vocativo |
दुष्प्रतीतिकरे
duṣpratītikare
|
दुष्प्रतीतिकरे
duṣpratītikare
|
दुष्प्रतीतिकराः
duṣpratītikarāḥ
|
Acusativo |
दुष्प्रतीतिकराम्
duṣpratītikarām
|
दुष्प्रतीतिकरे
duṣpratītikare
|
दुष्प्रतीतिकराः
duṣpratītikarāḥ
|
Instrumental |
दुष्प्रतीतिकरया
duṣpratītikarayā
|
दुष्प्रतीतिकराभ्याम्
duṣpratītikarābhyām
|
दुष्प्रतीतिकराभिः
duṣpratītikarābhiḥ
|
Dativo |
दुष्प्रतीतिकरायै
duṣpratītikarāyai
|
दुष्प्रतीतिकराभ्याम्
duṣpratītikarābhyām
|
दुष्प्रतीतिकराभ्यः
duṣpratītikarābhyaḥ
|
Ablativo |
दुष्प्रतीतिकरायाः
duṣpratītikarāyāḥ
|
दुष्प्रतीतिकराभ्याम्
duṣpratītikarābhyām
|
दुष्प्रतीतिकराभ्यः
duṣpratītikarābhyaḥ
|
Genitivo |
दुष्प्रतीतिकरायाः
duṣpratītikarāyāḥ
|
दुष्प्रतीतिकरयोः
duṣpratītikarayoḥ
|
दुष्प्रतीतिकराणाम्
duṣpratītikarāṇām
|
Locativo |
दुष्प्रतीतिकरायाम्
duṣpratītikarāyām
|
दुष्प्रतीतिकरयोः
duṣpratītikarayoḥ
|
दुष्प्रतीतिकरासु
duṣpratītikarāsu
|