Sanskrit tools

Sanskrit declension


Declension of दुष्प्रतीतिकर duṣpratītikara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुष्प्रतीतिकरम् duṣpratītikaram
दुष्प्रतीतिकरे duṣpratītikare
दुष्प्रतीतिकराणि duṣpratītikarāṇi
Vocative दुष्प्रतीतिकर duṣpratītikara
दुष्प्रतीतिकरे duṣpratītikare
दुष्प्रतीतिकराणि duṣpratītikarāṇi
Accusative दुष्प्रतीतिकरम् duṣpratītikaram
दुष्प्रतीतिकरे duṣpratītikare
दुष्प्रतीतिकराणि duṣpratītikarāṇi
Instrumental दुष्प्रतीतिकरेण duṣpratītikareṇa
दुष्प्रतीतिकराभ्याम् duṣpratītikarābhyām
दुष्प्रतीतिकरैः duṣpratītikaraiḥ
Dative दुष्प्रतीतिकराय duṣpratītikarāya
दुष्प्रतीतिकराभ्याम् duṣpratītikarābhyām
दुष्प्रतीतिकरेभ्यः duṣpratītikarebhyaḥ
Ablative दुष्प्रतीतिकरात् duṣpratītikarāt
दुष्प्रतीतिकराभ्याम् duṣpratītikarābhyām
दुष्प्रतीतिकरेभ्यः duṣpratītikarebhyaḥ
Genitive दुष्प्रतीतिकरस्य duṣpratītikarasya
दुष्प्रतीतिकरयोः duṣpratītikarayoḥ
दुष्प्रतीतिकराणाम् duṣpratītikarāṇām
Locative दुष्प्रतीतिकरे duṣpratītikare
दुष्प्रतीतिकरयोः duṣpratītikarayoḥ
दुष्प्रतीतिकरेषु duṣpratītikareṣu