| Singular | Dual | Plural |
Nominativo |
दुष्प्रतीतिकरम्
duṣpratītikaram
|
दुष्प्रतीतिकरे
duṣpratītikare
|
दुष्प्रतीतिकराणि
duṣpratītikarāṇi
|
Vocativo |
दुष्प्रतीतिकर
duṣpratītikara
|
दुष्प्रतीतिकरे
duṣpratītikare
|
दुष्प्रतीतिकराणि
duṣpratītikarāṇi
|
Acusativo |
दुष्प्रतीतिकरम्
duṣpratītikaram
|
दुष्प्रतीतिकरे
duṣpratītikare
|
दुष्प्रतीतिकराणि
duṣpratītikarāṇi
|
Instrumental |
दुष्प्रतीतिकरेण
duṣpratītikareṇa
|
दुष्प्रतीतिकराभ्याम्
duṣpratītikarābhyām
|
दुष्प्रतीतिकरैः
duṣpratītikaraiḥ
|
Dativo |
दुष्प्रतीतिकराय
duṣpratītikarāya
|
दुष्प्रतीतिकराभ्याम्
duṣpratītikarābhyām
|
दुष्प्रतीतिकरेभ्यः
duṣpratītikarebhyaḥ
|
Ablativo |
दुष्प्रतीतिकरात्
duṣpratītikarāt
|
दुष्प्रतीतिकराभ्याम्
duṣpratītikarābhyām
|
दुष्प्रतीतिकरेभ्यः
duṣpratītikarebhyaḥ
|
Genitivo |
दुष्प्रतीतिकरस्य
duṣpratītikarasya
|
दुष्प्रतीतिकरयोः
duṣpratītikarayoḥ
|
दुष्प्रतीतिकराणाम्
duṣpratītikarāṇām
|
Locativo |
दुष्प्रतीतिकरे
duṣpratītikare
|
दुष्प्रतीतिकरयोः
duṣpratītikarayoḥ
|
दुष्प्रतीतिकरेषु
duṣpratītikareṣu
|