| Singular | Dual | Plural |
Nominative |
दूरेदेवता
dūredevatā
|
दूरेदेवते
dūredevate
|
दूरेदेवताः
dūredevatāḥ
|
Vocative |
दूरेदेवते
dūredevate
|
दूरेदेवते
dūredevate
|
दूरेदेवताः
dūredevatāḥ
|
Accusative |
दूरेदेवताम्
dūredevatām
|
दूरेदेवते
dūredevate
|
दूरेदेवताः
dūredevatāḥ
|
Instrumental |
दूरेदेवतया
dūredevatayā
|
दूरेदेवताभ्याम्
dūredevatābhyām
|
दूरेदेवताभिः
dūredevatābhiḥ
|
Dative |
दूरेदेवतायै
dūredevatāyai
|
दूरेदेवताभ्याम्
dūredevatābhyām
|
दूरेदेवताभ्यः
dūredevatābhyaḥ
|
Ablative |
दूरेदेवतायाः
dūredevatāyāḥ
|
दूरेदेवताभ्याम्
dūredevatābhyām
|
दूरेदेवताभ्यः
dūredevatābhyaḥ
|
Genitive |
दूरेदेवतायाः
dūredevatāyāḥ
|
दूरेदेवतयोः
dūredevatayoḥ
|
दूरेदेवतानाम्
dūredevatānām
|
Locative |
दूरेदेवतायाम्
dūredevatāyām
|
दूरेदेवतयोः
dūredevatayoḥ
|
दूरेदेवतासु
dūredevatāsu
|